सुबन्तावली ?प्राचीनोपवीत

Roma

पुमान्एकद्विबहु
प्रथमाप्राचीनोपवीतः प्राचीनोपवीतौ प्राचीनोपवीताः
सम्बोधनम्प्राचीनोपवीत प्राचीनोपवीतौ प्राचीनोपवीताः
द्वितीयाप्राचीनोपवीतम् प्राचीनोपवीतौ प्राचीनोपवीतान्
तृतीयाप्राचीनोपवीतेन प्राचीनोपवीताभ्याम् प्राचीनोपवीतैः प्राचीनोपवीतेभिः
चतुर्थीप्राचीनोपवीताय प्राचीनोपवीताभ्याम् प्राचीनोपवीतेभ्यः
पञ्चमीप्राचीनोपवीतात् प्राचीनोपवीताभ्याम् प्राचीनोपवीतेभ्यः
षष्ठीप्राचीनोपवीतस्य प्राचीनोपवीतयोः प्राचीनोपवीतानाम्
सप्तमीप्राचीनोपवीते प्राचीनोपवीतयोः प्राचीनोपवीतेषु

समास प्राचीनोपवीत

अव्यय ॰प्राचीनोपवीतम् ॰प्राचीनोपवीतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria