Declension table of ?prācīnayogya

Deva

MasculineSingularDualPlural
Nominativeprācīnayogyaḥ prācīnayogyau prācīnayogyāḥ
Vocativeprācīnayogya prācīnayogyau prācīnayogyāḥ
Accusativeprācīnayogyam prācīnayogyau prācīnayogyān
Instrumentalprācīnayogyena prācīnayogyābhyām prācīnayogyaiḥ prācīnayogyebhiḥ
Dativeprācīnayogyāya prācīnayogyābhyām prācīnayogyebhyaḥ
Ablativeprācīnayogyāt prācīnayogyābhyām prācīnayogyebhyaḥ
Genitiveprācīnayogyasya prācīnayogyayoḥ prācīnayogyānām
Locativeprācīnayogye prācīnayogyayoḥ prācīnayogyeṣu

Compound prācīnayogya -

Adverb -prācīnayogyam -prācīnayogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria