सुबन्तावली ?प्राचीनयोग्य

Roma

पुमान्एकद्विबहु
प्रथमाप्राचीनयोग्यः प्राचीनयोग्यौ प्राचीनयोग्याः
सम्बोधनम्प्राचीनयोग्य प्राचीनयोग्यौ प्राचीनयोग्याः
द्वितीयाप्राचीनयोग्यम् प्राचीनयोग्यौ प्राचीनयोग्यान्
तृतीयाप्राचीनयोग्येन प्राचीनयोग्याभ्याम् प्राचीनयोग्यैः प्राचीनयोग्येभिः
चतुर्थीप्राचीनयोग्याय प्राचीनयोग्याभ्याम् प्राचीनयोग्येभ्यः
पञ्चमीप्राचीनयोग्यात् प्राचीनयोग्याभ्याम् प्राचीनयोग्येभ्यः
षष्ठीप्राचीनयोग्यस्य प्राचीनयोग्ययोः प्राचीनयोग्यानाम्
सप्तमीप्राचीनयोग्ये प्राचीनयोग्ययोः प्राचीनयोग्येषु

समास प्राचीनयोग्य

अव्यय ॰प्राचीनयोग्यम् ॰प्राचीनयोग्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria