Declension table of ?prābhākari

Deva

MasculineSingularDualPlural
Nominativeprābhākariḥ prābhākarī prābhākarayaḥ
Vocativeprābhākare prābhākarī prābhākarayaḥ
Accusativeprābhākarim prābhākarī prābhākarīn
Instrumentalprābhākariṇā prābhākaribhyām prābhākaribhiḥ
Dativeprābhākaraye prābhākaribhyām prābhākaribhyaḥ
Ablativeprābhākareḥ prābhākaribhyām prābhākaribhyaḥ
Genitiveprābhākareḥ prābhākaryoḥ prābhākarīṇām
Locativeprābhākarau prābhākaryoḥ prābhākariṣu

Compound prābhākari -

Adverb -prābhākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria