सुबन्तावली ?प्राभाकरि

Roma

पुमान्एकद्विबहु
प्रथमाप्राभाकरिः प्राभाकरी प्राभाकरयः
सम्बोधनम्प्राभाकरे प्राभाकरी प्राभाकरयः
द्वितीयाप्राभाकरिम् प्राभाकरी प्राभाकरीन्
तृतीयाप्राभाकरिणा प्राभाकरिभ्याम् प्राभाकरिभिः
चतुर्थीप्राभाकरये प्राभाकरिभ्याम् प्राभाकरिभ्यः
पञ्चमीप्राभाकरेः प्राभाकरिभ्याम् प्राभाकरिभ्यः
षष्ठीप्राभाकरेः प्राभाकर्योः प्राभाकरीणाम्
सप्तमीप्राभाकरौ प्राभाकर्योः प्राभाकरिषु

समास प्राभाकरि

अव्यय ॰प्राभाकरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria