Declension table of prāṇasaṃrodha

Deva

MasculineSingularDualPlural
Nominativeprāṇasaṃrodhaḥ prāṇasaṃrodhau prāṇasaṃrodhāḥ
Vocativeprāṇasaṃrodha prāṇasaṃrodhau prāṇasaṃrodhāḥ
Accusativeprāṇasaṃrodham prāṇasaṃrodhau prāṇasaṃrodhān
Instrumentalprāṇasaṃrodhena prāṇasaṃrodhābhyām prāṇasaṃrodhaiḥ prāṇasaṃrodhebhiḥ
Dativeprāṇasaṃrodhāya prāṇasaṃrodhābhyām prāṇasaṃrodhebhyaḥ
Ablativeprāṇasaṃrodhāt prāṇasaṃrodhābhyām prāṇasaṃrodhebhyaḥ
Genitiveprāṇasaṃrodhasya prāṇasaṃrodhayoḥ prāṇasaṃrodhānām
Locativeprāṇasaṃrodhe prāṇasaṃrodhayoḥ prāṇasaṃrodheṣu

Compound prāṇasaṃrodha -

Adverb -prāṇasaṃrodham -prāṇasaṃrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria