Declension table of prāṇabhṛt

Deva

NeuterSingularDualPlural
Nominativeprāṇabhṛt prāṇabhṛtī prāṇabhṛnti
Vocativeprāṇabhṛt prāṇabhṛtī prāṇabhṛnti
Accusativeprāṇabhṛt prāṇabhṛtī prāṇabhṛnti
Instrumentalprāṇabhṛtā prāṇabhṛdbhyām prāṇabhṛdbhiḥ
Dativeprāṇabhṛte prāṇabhṛdbhyām prāṇabhṛdbhyaḥ
Ablativeprāṇabhṛtaḥ prāṇabhṛdbhyām prāṇabhṛdbhyaḥ
Genitiveprāṇabhṛtaḥ prāṇabhṛtoḥ prāṇabhṛtām
Locativeprāṇabhṛti prāṇabhṛtoḥ prāṇabhṛtsu

Compound prāṇabhṛt -

Adverb -prāṇabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria