Declension table of prāṇāpāna

Deva

MasculineSingularDualPlural
Nominativeprāṇāpānaḥ prāṇāpānau prāṇāpānāḥ
Vocativeprāṇāpāna prāṇāpānau prāṇāpānāḥ
Accusativeprāṇāpānam prāṇāpānau prāṇāpānān
Instrumentalprāṇāpānena prāṇāpānābhyām prāṇāpānaiḥ prāṇāpānebhiḥ
Dativeprāṇāpānāya prāṇāpānābhyām prāṇāpānebhyaḥ
Ablativeprāṇāpānāt prāṇāpānābhyām prāṇāpānebhyaḥ
Genitiveprāṇāpānasya prāṇāpānayoḥ prāṇāpānānām
Locativeprāṇāpāne prāṇāpānayoḥ prāṇāpāneṣu

Compound prāṇāpāna -

Adverb -prāṇāpānam -prāṇāpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria