Declension table of prāṇānta

Deva

MasculineSingularDualPlural
Nominativeprāṇāntaḥ prāṇāntau prāṇāntāḥ
Vocativeprāṇānta prāṇāntau prāṇāntāḥ
Accusativeprāṇāntam prāṇāntau prāṇāntān
Instrumentalprāṇāntena prāṇāntābhyām prāṇāntaiḥ prāṇāntebhiḥ
Dativeprāṇāntāya prāṇāntābhyām prāṇāntebhyaḥ
Ablativeprāṇāntāt prāṇāntābhyām prāṇāntebhyaḥ
Genitiveprāṇāntasya prāṇāntayoḥ prāṇāntānām
Locativeprāṇānte prāṇāntayoḥ prāṇānteṣu

Compound prāṇānta -

Adverb -prāṇāntam -prāṇāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria