Declension table of prāṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇam prāṇe prāṇāni
Vocativeprāṇa prāṇe prāṇāni
Accusativeprāṇam prāṇe prāṇāni
Instrumentalprāṇena prāṇābhyām prāṇaiḥ
Dativeprāṇāya prāṇābhyām prāṇebhyaḥ
Ablativeprāṇāt prāṇābhyām prāṇebhyaḥ
Genitiveprāṇasya prāṇayoḥ prāṇānām
Locativeprāṇe prāṇayoḥ prāṇeṣu

Compound prāṇa -

Adverb -prāṇam -prāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria