Declension table of praṇipatana

Deva

NeuterSingularDualPlural
Nominativepraṇipatanam praṇipatane praṇipatanāni
Vocativepraṇipatana praṇipatane praṇipatanāni
Accusativepraṇipatanam praṇipatane praṇipatanāni
Instrumentalpraṇipatanena praṇipatanābhyām praṇipatanaiḥ
Dativepraṇipatanāya praṇipatanābhyām praṇipatanebhyaḥ
Ablativepraṇipatanāt praṇipatanābhyām praṇipatanebhyaḥ
Genitivepraṇipatanasya praṇipatanayoḥ praṇipatanānām
Locativepraṇipatane praṇipatanayoḥ praṇipataneṣu

Compound praṇipatana -

Adverb -praṇipatanam -praṇipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria