Declension table of ?praṇidhātavya

Deva

MasculineSingularDualPlural
Nominativepraṇidhātavyaḥ praṇidhātavyau praṇidhātavyāḥ
Vocativepraṇidhātavya praṇidhātavyau praṇidhātavyāḥ
Accusativepraṇidhātavyam praṇidhātavyau praṇidhātavyān
Instrumentalpraṇidhātavyena praṇidhātavyābhyām praṇidhātavyaiḥ praṇidhātavyebhiḥ
Dativepraṇidhātavyāya praṇidhātavyābhyām praṇidhātavyebhyaḥ
Ablativepraṇidhātavyāt praṇidhātavyābhyām praṇidhātavyebhyaḥ
Genitivepraṇidhātavyasya praṇidhātavyayoḥ praṇidhātavyānām
Locativepraṇidhātavye praṇidhātavyayoḥ praṇidhātavyeṣu

Compound praṇidhātavya -

Adverb -praṇidhātavyam -praṇidhātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria