सुबन्तावली ?प्रणिधातव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रणिधातव्यः प्रणिधातव्यौ प्रणिधातव्याः
सम्बोधनम्प्रणिधातव्य प्रणिधातव्यौ प्रणिधातव्याः
द्वितीयाप्रणिधातव्यम् प्रणिधातव्यौ प्रणिधातव्यान्
तृतीयाप्रणिधातव्येन प्रणिधातव्याभ्याम् प्रणिधातव्यैः प्रणिधातव्येभिः
चतुर्थीप्रणिधातव्याय प्रणिधातव्याभ्याम् प्रणिधातव्येभ्यः
पञ्चमीप्रणिधातव्यात् प्रणिधातव्याभ्याम् प्रणिधातव्येभ्यः
षष्ठीप्रणिधातव्यस्य प्रणिधातव्ययोः प्रणिधातव्यानाम्
सप्तमीप्रणिधातव्ये प्रणिधातव्ययोः प्रणिधातव्येषु

समास प्रणिधातव्य

अव्यय ॰प्रणिधातव्यम् ॰प्रणिधातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria