Declension table of ?praṇayavihati

Deva

FeminineSingularDualPlural
Nominativepraṇayavihatiḥ praṇayavihatī praṇayavihatayaḥ
Vocativepraṇayavihate praṇayavihatī praṇayavihatayaḥ
Accusativepraṇayavihatim praṇayavihatī praṇayavihatīḥ
Instrumentalpraṇayavihatyā praṇayavihatibhyām praṇayavihatibhiḥ
Dativepraṇayavihatyai praṇayavihataye praṇayavihatibhyām praṇayavihatibhyaḥ
Ablativepraṇayavihatyāḥ praṇayavihateḥ praṇayavihatibhyām praṇayavihatibhyaḥ
Genitivepraṇayavihatyāḥ praṇayavihateḥ praṇayavihatyoḥ praṇayavihatīnām
Locativepraṇayavihatyām praṇayavihatau praṇayavihatyoḥ praṇayavihatiṣu

Compound praṇayavihati -

Adverb -praṇayavihati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria