सुबन्तावली ?प्रणयविहति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रणयविहतिः प्रणयविहती प्रणयविहतयः
सम्बोधनम्प्रणयविहते प्रणयविहती प्रणयविहतयः
द्वितीयाप्रणयविहतिम् प्रणयविहती प्रणयविहतीः
तृतीयाप्रणयविहत्या प्रणयविहतिभ्याम् प्रणयविहतिभिः
चतुर्थीप्रणयविहत्यै प्रणयविहतये प्रणयविहतिभ्याम् प्रणयविहतिभ्यः
पञ्चमीप्रणयविहत्याः प्रणयविहतेः प्रणयविहतिभ्याम् प्रणयविहतिभ्यः
षष्ठीप्रणयविहत्याः प्रणयविहतेः प्रणयविहत्योः प्रणयविहतीनाम्
सप्तमीप्रणयविहत्याम् प्रणयविहतौ प्रणयविहत्योः प्रणयविहतिषु

समास प्रणयविहति

अव्यय ॰प्रणयविहति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria