Declension table of plavaṅga

Deva

MasculineSingularDualPlural
Nominativeplavaṅgaḥ plavaṅgau plavaṅgāḥ
Vocativeplavaṅga plavaṅgau plavaṅgāḥ
Accusativeplavaṅgam plavaṅgau plavaṅgān
Instrumentalplavaṅgena plavaṅgābhyām plavaṅgaiḥ plavaṅgebhiḥ
Dativeplavaṅgāya plavaṅgābhyām plavaṅgebhyaḥ
Ablativeplavaṅgāt plavaṅgābhyām plavaṅgebhyaḥ
Genitiveplavaṅgasya plavaṅgayoḥ plavaṅgānām
Locativeplavaṅge plavaṅgayoḥ plavaṅgeṣu

Compound plavaṅga -

Adverb -plavaṅgam -plavaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria