सुबन्तावली प्लवङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्लवङ्गः प्लवङ्गौ प्लवङ्गाः
सम्बोधनम्प्लवङ्ग प्लवङ्गौ प्लवङ्गाः
द्वितीयाप्लवङ्गम् प्लवङ्गौ प्लवङ्गान्
तृतीयाप्लवङ्गेन प्लवङ्गाभ्याम् प्लवङ्गैः प्लवङ्गेभिः
चतुर्थीप्लवङ्गाय प्लवङ्गाभ्याम् प्लवङ्गेभ्यः
पञ्चमीप्लवङ्गात् प्लवङ्गाभ्याम् प्लवङ्गेभ्यः
षष्ठीप्लवङ्गस्य प्लवङ्गयोः प्लवङ्गानाम्
सप्तमीप्लवङ्गे प्लवङ्गयोः प्लवङ्गेषु

समास प्लवङ्ग

अव्यय ॰प्लवङ्गम् ॰प्लवङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria