Declension table of ?piñjūṣa

Deva

MasculineSingularDualPlural
Nominativepiñjūṣaḥ piñjūṣau piñjūṣāḥ
Vocativepiñjūṣa piñjūṣau piñjūṣāḥ
Accusativepiñjūṣam piñjūṣau piñjūṣān
Instrumentalpiñjūṣeṇa piñjūṣābhyām piñjūṣaiḥ piñjūṣebhiḥ
Dativepiñjūṣāya piñjūṣābhyām piñjūṣebhyaḥ
Ablativepiñjūṣāt piñjūṣābhyām piñjūṣebhyaḥ
Genitivepiñjūṣasya piñjūṣayoḥ piñjūṣāṇām
Locativepiñjūṣe piñjūṣayoḥ piñjūṣeṣu

Compound piñjūṣa -

Adverb -piñjūṣam -piñjūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria