Declension table of piñja

Deva

MasculineSingularDualPlural
Nominativepiñjaḥ piñjau piñjāḥ
Vocativepiñja piñjau piñjāḥ
Accusativepiñjam piñjau piñjān
Instrumentalpiñjena piñjābhyām piñjaiḥ piñjebhiḥ
Dativepiñjāya piñjābhyām piñjebhyaḥ
Ablativepiñjāt piñjābhyām piñjebhyaḥ
Genitivepiñjasya piñjayoḥ piñjānām
Locativepiñje piñjayoḥ piñjeṣu

Compound piñja -

Adverb -piñjam -piñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria