Declension table of ?piśitapraroha

Deva

MasculineSingularDualPlural
Nominativepiśitaprarohaḥ piśitaprarohau piśitaprarohāḥ
Vocativepiśitapraroha piśitaprarohau piśitaprarohāḥ
Accusativepiśitapraroham piśitaprarohau piśitaprarohān
Instrumentalpiśitapraroheṇa piśitaprarohābhyām piśitaprarohaiḥ piśitaprarohebhiḥ
Dativepiśitaprarohāya piśitaprarohābhyām piśitaprarohebhyaḥ
Ablativepiśitaprarohāt piśitaprarohābhyām piśitaprarohebhyaḥ
Genitivepiśitaprarohasya piśitaprarohayoḥ piśitaprarohāṇām
Locativepiśitaprarohe piśitaprarohayoḥ piśitapraroheṣu

Compound piśitapraroha -

Adverb -piśitapraroham -piśitaprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria