सुबन्तावली ?पिशितप्ररोह

Roma

पुमान्एकद्विबहु
प्रथमापिशितप्ररोहः पिशितप्ररोहौ पिशितप्ररोहाः
सम्बोधनम्पिशितप्ररोह पिशितप्ररोहौ पिशितप्ररोहाः
द्वितीयापिशितप्ररोहम् पिशितप्ररोहौ पिशितप्ररोहान्
तृतीयापिशितप्ररोहेण पिशितप्ररोहाभ्याम् पिशितप्ररोहैः पिशितप्ररोहेभिः
चतुर्थीपिशितप्ररोहाय पिशितप्ररोहाभ्याम् पिशितप्ररोहेभ्यः
पञ्चमीपिशितप्ररोहात् पिशितप्ररोहाभ्याम् पिशितप्ररोहेभ्यः
षष्ठीपिशितप्ररोहस्य पिशितप्ररोहयोः पिशितप्ररोहाणाम्
सप्तमीपिशितप्ररोहे पिशितप्ररोहयोः पिशितप्ररोहेषु

समास पिशितप्ररोह

अव्यय ॰पिशितप्ररोहम् ॰पिशितप्ररोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria