Declension table of ?piśācajambhana

Deva

MasculineSingularDualPlural
Nominativepiśācajambhanaḥ piśācajambhanau piśācajambhanāḥ
Vocativepiśācajambhana piśācajambhanau piśācajambhanāḥ
Accusativepiśācajambhanam piśācajambhanau piśācajambhanān
Instrumentalpiśācajambhanena piśācajambhanābhyām piśācajambhanaiḥ piśācajambhanebhiḥ
Dativepiśācajambhanāya piśācajambhanābhyām piśācajambhanebhyaḥ
Ablativepiśācajambhanāt piśācajambhanābhyām piśācajambhanebhyaḥ
Genitivepiśācajambhanasya piśācajambhanayoḥ piśācajambhanānām
Locativepiśācajambhane piśācajambhanayoḥ piśācajambhaneṣu

Compound piśācajambhana -

Adverb -piśācajambhanam -piśācajambhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria