सुबन्तावली ?पिशाचजम्भन

Roma

पुमान्एकद्विबहु
प्रथमापिशाचजम्भनः पिशाचजम्भनौ पिशाचजम्भनाः
सम्बोधनम्पिशाचजम्भन पिशाचजम्भनौ पिशाचजम्भनाः
द्वितीयापिशाचजम्भनम् पिशाचजम्भनौ पिशाचजम्भनान्
तृतीयापिशाचजम्भनेन पिशाचजम्भनाभ्याम् पिशाचजम्भनैः पिशाचजम्भनेभिः
चतुर्थीपिशाचजम्भनाय पिशाचजम्भनाभ्याम् पिशाचजम्भनेभ्यः
पञ्चमीपिशाचजम्भनात् पिशाचजम्भनाभ्याम् पिशाचजम्भनेभ्यः
षष्ठीपिशाचजम्भनस्य पिशाचजम्भनयोः पिशाचजम्भनानाम्
सप्तमीपिशाचजम्भने पिशाचजम्भनयोः पिशाचजम्भनेषु

समास पिशाचजम्भन

अव्यय ॰पिशाचजम्भनम् ॰पिशाचजम्भनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria