Declension table of ?pittopasṛṣṭa

Deva

MasculineSingularDualPlural
Nominativepittopasṛṣṭaḥ pittopasṛṣṭau pittopasṛṣṭāḥ
Vocativepittopasṛṣṭa pittopasṛṣṭau pittopasṛṣṭāḥ
Accusativepittopasṛṣṭam pittopasṛṣṭau pittopasṛṣṭān
Instrumentalpittopasṛṣṭena pittopasṛṣṭābhyām pittopasṛṣṭaiḥ pittopasṛṣṭebhiḥ
Dativepittopasṛṣṭāya pittopasṛṣṭābhyām pittopasṛṣṭebhyaḥ
Ablativepittopasṛṣṭāt pittopasṛṣṭābhyām pittopasṛṣṭebhyaḥ
Genitivepittopasṛṣṭasya pittopasṛṣṭayoḥ pittopasṛṣṭānām
Locativepittopasṛṣṭe pittopasṛṣṭayoḥ pittopasṛṣṭeṣu

Compound pittopasṛṣṭa -

Adverb -pittopasṛṣṭam -pittopasṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria