सुबन्तावली ?पित्तोपसृष्ट

Roma

पुमान्एकद्विबहु
प्रथमापित्तोपसृष्टः पित्तोपसृष्टौ पित्तोपसृष्टाः
सम्बोधनम्पित्तोपसृष्ट पित्तोपसृष्टौ पित्तोपसृष्टाः
द्वितीयापित्तोपसृष्टम् पित्तोपसृष्टौ पित्तोपसृष्टान्
तृतीयापित्तोपसृष्टेन पित्तोपसृष्टाभ्याम् पित्तोपसृष्टैः पित्तोपसृष्टेभिः
चतुर्थीपित्तोपसृष्टाय पित्तोपसृष्टाभ्याम् पित्तोपसृष्टेभ्यः
पञ्चमीपित्तोपसृष्टात् पित्तोपसृष्टाभ्याम् पित्तोपसृष्टेभ्यः
षष्ठीपित्तोपसृष्टस्य पित्तोपसृष्टयोः पित्तोपसृष्टानाम्
सप्तमीपित्तोपसृष्टे पित्तोपसृष्टयोः पित्तोपसृष्टेषु

समास पित्तोपसृष्ट

अव्यय ॰पित्तोपसृष्टम् ॰पित्तोपसृष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria