Declension table of ?pitāsumatisaṃvāda

Deva

MasculineSingularDualPlural
Nominativepitāsumatisaṃvādaḥ pitāsumatisaṃvādau pitāsumatisaṃvādāḥ
Vocativepitāsumatisaṃvāda pitāsumatisaṃvādau pitāsumatisaṃvādāḥ
Accusativepitāsumatisaṃvādam pitāsumatisaṃvādau pitāsumatisaṃvādān
Instrumentalpitāsumatisaṃvādena pitāsumatisaṃvādābhyām pitāsumatisaṃvādaiḥ pitāsumatisaṃvādebhiḥ
Dativepitāsumatisaṃvādāya pitāsumatisaṃvādābhyām pitāsumatisaṃvādebhyaḥ
Ablativepitāsumatisaṃvādāt pitāsumatisaṃvādābhyām pitāsumatisaṃvādebhyaḥ
Genitivepitāsumatisaṃvādasya pitāsumatisaṃvādayoḥ pitāsumatisaṃvādānām
Locativepitāsumatisaṃvāde pitāsumatisaṃvādayoḥ pitāsumatisaṃvādeṣu

Compound pitāsumatisaṃvāda -

Adverb -pitāsumatisaṃvādam -pitāsumatisaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria