सुबन्तावली ?पितासुमतिसंवाद

Roma

पुमान्एकद्विबहु
प्रथमापितासुमतिसंवादः पितासुमतिसंवादौ पितासुमतिसंवादाः
सम्बोधनम्पितासुमतिसंवाद पितासुमतिसंवादौ पितासुमतिसंवादाः
द्वितीयापितासुमतिसंवादम् पितासुमतिसंवादौ पितासुमतिसंवादान्
तृतीयापितासुमतिसंवादेन पितासुमतिसंवादाभ्याम् पितासुमतिसंवादैः पितासुमतिसंवादेभिः
चतुर्थीपितासुमतिसंवादाय पितासुमतिसंवादाभ्याम् पितासुमतिसंवादेभ्यः
पञ्चमीपितासुमतिसंवादात् पितासुमतिसंवादाभ्याम् पितासुमतिसंवादेभ्यः
षष्ठीपितासुमतिसंवादस्य पितासुमतिसंवादयोः पितासुमतिसंवादानाम्
सप्तमीपितासुमतिसंवादे पितासुमतिसंवादयोः पितासुमतिसंवादेषु

समास पितासुमतिसंवाद

अव्यय ॰पितासुमतिसंवादम् ॰पितासुमतिसंवादात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria