Declension table of pitāputravirodha

Deva

MasculineSingularDualPlural
Nominativepitāputravirodhaḥ pitāputravirodhau pitāputravirodhāḥ
Vocativepitāputravirodha pitāputravirodhau pitāputravirodhāḥ
Accusativepitāputravirodham pitāputravirodhau pitāputravirodhān
Instrumentalpitāputravirodhena pitāputravirodhābhyām pitāputravirodhaiḥ pitāputravirodhebhiḥ
Dativepitāputravirodhāya pitāputravirodhābhyām pitāputravirodhebhyaḥ
Ablativepitāputravirodhāt pitāputravirodhābhyām pitāputravirodhebhyaḥ
Genitivepitāputravirodhasya pitāputravirodhayoḥ pitāputravirodhānām
Locativepitāputravirodhe pitāputravirodhayoḥ pitāputravirodheṣu

Compound pitāputravirodha -

Adverb -pitāputravirodham -pitāputravirodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria