Declension table of pitṛyajña

Deva

MasculineSingularDualPlural
Nominativepitṛyajñaḥ pitṛyajñau pitṛyajñāḥ
Vocativepitṛyajña pitṛyajñau pitṛyajñāḥ
Accusativepitṛyajñam pitṛyajñau pitṛyajñān
Instrumentalpitṛyajñena pitṛyajñābhyām pitṛyajñaiḥ pitṛyajñebhiḥ
Dativepitṛyajñāya pitṛyajñābhyām pitṛyajñebhyaḥ
Ablativepitṛyajñāt pitṛyajñābhyām pitṛyajñebhyaḥ
Genitivepitṛyajñasya pitṛyajñayoḥ pitṛyajñānām
Locativepitṛyajñe pitṛyajñayoḥ pitṛyajñeṣu

Compound pitṛyajña -

Adverb -pitṛyajñam -pitṛyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria