Declension table of ?pitṛtīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativepitṛtīrthamāhātmyam pitṛtīrthamāhātmye pitṛtīrthamāhātmyāni
Vocativepitṛtīrthamāhātmya pitṛtīrthamāhātmye pitṛtīrthamāhātmyāni
Accusativepitṛtīrthamāhātmyam pitṛtīrthamāhātmye pitṛtīrthamāhātmyāni
Instrumentalpitṛtīrthamāhātmyena pitṛtīrthamāhātmyābhyām pitṛtīrthamāhātmyaiḥ
Dativepitṛtīrthamāhātmyāya pitṛtīrthamāhātmyābhyām pitṛtīrthamāhātmyebhyaḥ
Ablativepitṛtīrthamāhātmyāt pitṛtīrthamāhātmyābhyām pitṛtīrthamāhātmyebhyaḥ
Genitivepitṛtīrthamāhātmyasya pitṛtīrthamāhātmyayoḥ pitṛtīrthamāhātmyānām
Locativepitṛtīrthamāhātmye pitṛtīrthamāhātmyayoḥ pitṛtīrthamāhātmyeṣu

Compound pitṛtīrthamāhātmya -

Adverb -pitṛtīrthamāhātmyam -pitṛtīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria