सुबन्तावली ?पितृतीर्थमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमापितृतीर्थमाहात्म्यम् पितृतीर्थमाहात्म्ये पितृतीर्थमाहात्म्यानि
सम्बोधनम्पितृतीर्थमाहात्म्य पितृतीर्थमाहात्म्ये पितृतीर्थमाहात्म्यानि
द्वितीयापितृतीर्थमाहात्म्यम् पितृतीर्थमाहात्म्ये पितृतीर्थमाहात्म्यानि
तृतीयापितृतीर्थमाहात्म्येन पितृतीर्थमाहात्म्याभ्याम् पितृतीर्थमाहात्म्यैः
चतुर्थीपितृतीर्थमाहात्म्याय पितृतीर्थमाहात्म्याभ्याम् पितृतीर्थमाहात्म्येभ्यः
पञ्चमीपितृतीर्थमाहात्म्यात् पितृतीर्थमाहात्म्याभ्याम् पितृतीर्थमाहात्म्येभ्यः
षष्ठीपितृतीर्थमाहात्म्यस्य पितृतीर्थमाहात्म्ययोः पितृतीर्थमाहात्म्यानाम्
सप्तमीपितृतीर्थमाहात्म्ये पितृतीर्थमाहात्म्ययोः पितृतीर्थमाहात्म्येषु

समास पितृतीर्थमाहात्म्य

अव्यय ॰पितृतीर्थमाहात्म्यम् ॰पितृतीर्थमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria