Declension table of pitṛpakṣa

Deva

NeuterSingularDualPlural
Nominativepitṛpakṣam pitṛpakṣe pitṛpakṣāṇi
Vocativepitṛpakṣa pitṛpakṣe pitṛpakṣāṇi
Accusativepitṛpakṣam pitṛpakṣe pitṛpakṣāṇi
Instrumentalpitṛpakṣeṇa pitṛpakṣābhyām pitṛpakṣaiḥ
Dativepitṛpakṣāya pitṛpakṣābhyām pitṛpakṣebhyaḥ
Ablativepitṛpakṣāt pitṛpakṣābhyām pitṛpakṣebhyaḥ
Genitivepitṛpakṣasya pitṛpakṣayoḥ pitṛpakṣāṇām
Locativepitṛpakṣe pitṛpakṣayoḥ pitṛpakṣeṣu

Compound pitṛpakṣa -

Adverb -pitṛpakṣam -pitṛpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria