Declension table of pitṛpaitāmaha

Deva

MasculineSingularDualPlural
Nominativepitṛpaitāmahaḥ pitṛpaitāmahau pitṛpaitāmahāḥ
Vocativepitṛpaitāmaha pitṛpaitāmahau pitṛpaitāmahāḥ
Accusativepitṛpaitāmaham pitṛpaitāmahau pitṛpaitāmahān
Instrumentalpitṛpaitāmahena pitṛpaitāmahābhyām pitṛpaitāmahaiḥ pitṛpaitāmahebhiḥ
Dativepitṛpaitāmahāya pitṛpaitāmahābhyām pitṛpaitāmahebhyaḥ
Ablativepitṛpaitāmahāt pitṛpaitāmahābhyām pitṛpaitāmahebhyaḥ
Genitivepitṛpaitāmahasya pitṛpaitāmahayoḥ pitṛpaitāmahānām
Locativepitṛpaitāmahe pitṛpaitāmahayoḥ pitṛpaitāmaheṣu

Compound pitṛpaitāmaha -

Adverb -pitṛpaitāmaham -pitṛpaitāmahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria