Declension table of ?pitṛṣvasāmātula

Deva

MasculineSingularDualPlural
Nominativepitṛṣvasāmātulaḥ pitṛṣvasāmātulau pitṛṣvasāmātulāḥ
Vocativepitṛṣvasāmātula pitṛṣvasāmātulau pitṛṣvasāmātulāḥ
Accusativepitṛṣvasāmātulam pitṛṣvasāmātulau pitṛṣvasāmātulān
Instrumentalpitṛṣvasāmātulena pitṛṣvasāmātulābhyām pitṛṣvasāmātulaiḥ pitṛṣvasāmātulebhiḥ
Dativepitṛṣvasāmātulāya pitṛṣvasāmātulābhyām pitṛṣvasāmātulebhyaḥ
Ablativepitṛṣvasāmātulāt pitṛṣvasāmātulābhyām pitṛṣvasāmātulebhyaḥ
Genitivepitṛṣvasāmātulasya pitṛṣvasāmātulayoḥ pitṛṣvasāmātulānām
Locativepitṛṣvasāmātule pitṛṣvasāmātulayoḥ pitṛṣvasāmātuleṣu

Compound pitṛṣvasāmātula -

Adverb -pitṛṣvasāmātulam -pitṛṣvasāmātulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria