सुबन्तावली ?पितृष्वसामातुल

Roma

पुमान्एकद्विबहु
प्रथमापितृष्वसामातुलः पितृष्वसामातुलौ पितृष्वसामातुलाः
सम्बोधनम्पितृष्वसामातुल पितृष्वसामातुलौ पितृष्वसामातुलाः
द्वितीयापितृष्वसामातुलम् पितृष्वसामातुलौ पितृष्वसामातुलान्
तृतीयापितृष्वसामातुलेन पितृष्वसामातुलाभ्याम् पितृष्वसामातुलैः पितृष्वसामातुलेभिः
चतुर्थीपितृष्वसामातुलाय पितृष्वसामातुलाभ्याम् पितृष्वसामातुलेभ्यः
पञ्चमीपितृष्वसामातुलात् पितृष्वसामातुलाभ्याम् पितृष्वसामातुलेभ्यः
षष्ठीपितृष्वसामातुलस्य पितृष्वसामातुलयोः पितृष्वसामातुलानाम्
सप्तमीपितृष्वसामातुले पितृष्वसामातुलयोः पितृष्वसामातुलेषु

समास पितृष्वसामातुल

अव्यय ॰पितृष्वसामातुलम् ॰पितृष्वसामातुलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria