Declension table of ?pippalādopaniṣad

Deva

FeminineSingularDualPlural
Nominativepippalādopaniṣat pippalādopaniṣadau pippalādopaniṣadaḥ
Vocativepippalādopaniṣat pippalādopaniṣadau pippalādopaniṣadaḥ
Accusativepippalādopaniṣadam pippalādopaniṣadau pippalādopaniṣadaḥ
Instrumentalpippalādopaniṣadā pippalādopaniṣadbhyām pippalādopaniṣadbhiḥ
Dativepippalādopaniṣade pippalādopaniṣadbhyām pippalādopaniṣadbhyaḥ
Ablativepippalādopaniṣadaḥ pippalādopaniṣadbhyām pippalādopaniṣadbhyaḥ
Genitivepippalādopaniṣadaḥ pippalādopaniṣadoḥ pippalādopaniṣadām
Locativepippalādopaniṣadi pippalādopaniṣadoḥ pippalādopaniṣatsu

Compound pippalādopaniṣat -

Adverb -pippalādopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria