सुबन्तावली ?पिप्पलादोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमापिप्पलादोपनिषत् पिप्पलादोपनिषदौ पिप्पलादोपनिषदः
सम्बोधनम्पिप्पलादोपनिषत् पिप्पलादोपनिषदौ पिप्पलादोपनिषदः
द्वितीयापिप्पलादोपनिषदम् पिप्पलादोपनिषदौ पिप्पलादोपनिषदः
तृतीयापिप्पलादोपनिषदा पिप्पलादोपनिषद्भ्याम् पिप्पलादोपनिषद्भिः
चतुर्थीपिप्पलादोपनिषदे पिप्पलादोपनिषद्भ्याम् पिप्पलादोपनिषद्भ्यः
पञ्चमीपिप्पलादोपनिषदः पिप्पलादोपनिषद्भ्याम् पिप्पलादोपनिषद्भ्यः
षष्ठीपिप्पलादोपनिषदः पिप्पलादोपनिषदोः पिप्पलादोपनिषदाम्
सप्तमीपिप्पलादोपनिषदि पिप्पलादोपनिषदोः पिप्पलादोपनिषत्सु

समास पिप्पलादोपनिषत्

अव्यय ॰पिप्पलादोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria