Declension table of pipāsat

Deva

MasculineSingularDualPlural
Nominativepipāsan pipāsantau pipāsantaḥ
Vocativepipāsan pipāsantau pipāsantaḥ
Accusativepipāsantam pipāsantau pipāsataḥ
Instrumentalpipāsatā pipāsadbhyām pipāsadbhiḥ
Dativepipāsate pipāsadbhyām pipāsadbhyaḥ
Ablativepipāsataḥ pipāsadbhyām pipāsadbhyaḥ
Genitivepipāsataḥ pipāsatoḥ pipāsatām
Locativepipāsati pipāsatoḥ pipāsatsu

Compound pipāsat -

Adverb -pipāsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria