Declension table of pihita

Deva

MasculineSingularDualPlural
Nominativepihitaḥ pihitau pihitāḥ
Vocativepihita pihitau pihitāḥ
Accusativepihitam pihitau pihitān
Instrumentalpihitena pihitābhyām pihitaiḥ pihitebhiḥ
Dativepihitāya pihitābhyām pihitebhyaḥ
Ablativepihitāt pihitābhyām pihitebhyaḥ
Genitivepihitasya pihitayoḥ pihitānām
Locativepihite pihitayoḥ pihiteṣu

Compound pihita -

Adverb -pihitam -pihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria