Declension table of ?piṅgalaroman

Deva

NeuterSingularDualPlural
Nominativepiṅgalaroma piṅgalaromṇī piṅgalaromāṇi
Vocativepiṅgalaroman piṅgalaroma piṅgalaromṇī piṅgalaromāṇi
Accusativepiṅgalaroma piṅgalaromṇī piṅgalaromāṇi
Instrumentalpiṅgalaromṇā piṅgalaromabhyām piṅgalaromabhiḥ
Dativepiṅgalaromṇe piṅgalaromabhyām piṅgalaromabhyaḥ
Ablativepiṅgalaromṇaḥ piṅgalaromabhyām piṅgalaromabhyaḥ
Genitivepiṅgalaromṇaḥ piṅgalaromṇoḥ piṅgalaromṇām
Locativepiṅgalaromṇi piṅgalaromaṇi piṅgalaromṇoḥ piṅgalaromasu

Compound piṅgalaroma -

Adverb -piṅgalaroma -piṅgalaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria