सुबन्तावली ?पिङ्गलरोमन्

Roma

नपुंसकम्एकद्विबहु
प्रथमापिङ्गलरोम पिङ्गलरोम्णी पिङ्गलरोमाणि
सम्बोधनम्पिङ्गलरोमन् पिङ्गलरोम पिङ्गलरोम्णी पिङ्गलरोमाणि
द्वितीयापिङ्गलरोम पिङ्गलरोम्णी पिङ्गलरोमाणि
तृतीयापिङ्गलरोम्णा पिङ्गलरोमभ्याम् पिङ्गलरोमभिः
चतुर्थीपिङ्गलरोम्णे पिङ्गलरोमभ्याम् पिङ्गलरोमभ्यः
पञ्चमीपिङ्गलरोम्णः पिङ्गलरोमभ्याम् पिङ्गलरोमभ्यः
षष्ठीपिङ्गलरोम्णः पिङ्गलरोम्णोः पिङ्गलरोम्णाम्
सप्तमीपिङ्गलरोम्णि पिङ्गलरोमणि पिङ्गलरोम्णोः पिङ्गलरोमसु

समास पिङ्गलरोम

अव्यय ॰पिङ्गलरोम ॰पिङ्गलरोमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria