Declension table of ?piṅgalapraṇavopaniṣad

Deva

FeminineSingularDualPlural
Nominativepiṅgalapraṇavopaniṣat piṅgalapraṇavopaniṣadau piṅgalapraṇavopaniṣadaḥ
Vocativepiṅgalapraṇavopaniṣat piṅgalapraṇavopaniṣadau piṅgalapraṇavopaniṣadaḥ
Accusativepiṅgalapraṇavopaniṣadam piṅgalapraṇavopaniṣadau piṅgalapraṇavopaniṣadaḥ
Instrumentalpiṅgalapraṇavopaniṣadā piṅgalapraṇavopaniṣadbhyām piṅgalapraṇavopaniṣadbhiḥ
Dativepiṅgalapraṇavopaniṣade piṅgalapraṇavopaniṣadbhyām piṅgalapraṇavopaniṣadbhyaḥ
Ablativepiṅgalapraṇavopaniṣadaḥ piṅgalapraṇavopaniṣadbhyām piṅgalapraṇavopaniṣadbhyaḥ
Genitivepiṅgalapraṇavopaniṣadaḥ piṅgalapraṇavopaniṣadoḥ piṅgalapraṇavopaniṣadām
Locativepiṅgalapraṇavopaniṣadi piṅgalapraṇavopaniṣadoḥ piṅgalapraṇavopaniṣatsu

Compound piṅgalapraṇavopaniṣat -

Adverb -piṅgalapraṇavopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria