सुबन्तावली ?पिङ्गलप्रणवोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमापिङ्गलप्रणवोपनिषत् पिङ्गलप्रणवोपनिषदौ पिङ्गलप्रणवोपनिषदः
सम्बोधनम्पिङ्गलप्रणवोपनिषत् पिङ्गलप्रणवोपनिषदौ पिङ्गलप्रणवोपनिषदः
द्वितीयापिङ्गलप्रणवोपनिषदम् पिङ्गलप्रणवोपनिषदौ पिङ्गलप्रणवोपनिषदः
तृतीयापिङ्गलप्रणवोपनिषदा पिङ्गलप्रणवोपनिषद्भ्याम् पिङ्गलप्रणवोपनिषद्भिः
चतुर्थीपिङ्गलप्रणवोपनिषदे पिङ्गलप्रणवोपनिषद्भ्याम् पिङ्गलप्रणवोपनिषद्भ्यः
पञ्चमीपिङ्गलप्रणवोपनिषदः पिङ्गलप्रणवोपनिषद्भ्याम् पिङ्गलप्रणवोपनिषद्भ्यः
षष्ठीपिङ्गलप्रणवोपनिषदः पिङ्गलप्रणवोपनिषदोः पिङ्गलप्रणवोपनिषदाम्
सप्तमीपिङ्गलप्रणवोपनिषदि पिङ्गलप्रणवोपनिषदोः पिङ्गलप्रणवोपनिषत्सु

समास पिङ्गलप्रणवोपनिषत्

अव्यय ॰पिङ्गलप्रणवोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria