Declension table of ?piṅgalakāṇva

Deva

MasculineSingularDualPlural
Nominativepiṅgalakāṇvaḥ piṅgalakāṇvau piṅgalakāṇvāḥ
Vocativepiṅgalakāṇva piṅgalakāṇvau piṅgalakāṇvāḥ
Accusativepiṅgalakāṇvam piṅgalakāṇvau piṅgalakāṇvān
Instrumentalpiṅgalakāṇvena piṅgalakāṇvābhyām piṅgalakāṇvaiḥ piṅgalakāṇvebhiḥ
Dativepiṅgalakāṇvāya piṅgalakāṇvābhyām piṅgalakāṇvebhyaḥ
Ablativepiṅgalakāṇvāt piṅgalakāṇvābhyām piṅgalakāṇvebhyaḥ
Genitivepiṅgalakāṇvasya piṅgalakāṇvayoḥ piṅgalakāṇvānām
Locativepiṅgalakāṇve piṅgalakāṇvayoḥ piṅgalakāṇveṣu

Compound piṅgalakāṇva -

Adverb -piṅgalakāṇvam -piṅgalakāṇvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria