Declension table of piṅgalaka

Deva

NeuterSingularDualPlural
Nominativepiṅgalakam piṅgalake piṅgalakāni
Vocativepiṅgalaka piṅgalake piṅgalakāni
Accusativepiṅgalakam piṅgalake piṅgalakāni
Instrumentalpiṅgalakena piṅgalakābhyām piṅgalakaiḥ
Dativepiṅgalakāya piṅgalakābhyām piṅgalakebhyaḥ
Ablativepiṅgalakāt piṅgalakābhyām piṅgalakebhyaḥ
Genitivepiṅgalakasya piṅgalakayoḥ piṅgalakānām
Locativepiṅgalake piṅgalakayoḥ piṅgalakeṣu

Compound piṅgalaka -

Adverb -piṅgalakam -piṅgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria