Declension table of piṅgalaka

Deva

MasculineSingularDualPlural
Nominativepiṅgalakaḥ piṅgalakau piṅgalakāḥ
Vocativepiṅgalaka piṅgalakau piṅgalakāḥ
Accusativepiṅgalakam piṅgalakau piṅgalakān
Instrumentalpiṅgalakena piṅgalakābhyām piṅgalakaiḥ piṅgalakebhiḥ
Dativepiṅgalakāya piṅgalakābhyām piṅgalakebhyaḥ
Ablativepiṅgalakāt piṅgalakābhyām piṅgalakebhyaḥ
Genitivepiṅgalakasya piṅgalakayoḥ piṅgalakānām
Locativepiṅgalake piṅgalakayoḥ piṅgalakeṣu

Compound piṅgalaka -

Adverb -piṅgalakam -piṅgalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria