Declension table of ?piṅgalajya

Deva

MasculineSingularDualPlural
Nominativepiṅgalajyaḥ piṅgalajyau piṅgalajyāḥ
Vocativepiṅgalajya piṅgalajyau piṅgalajyāḥ
Accusativepiṅgalajyam piṅgalajyau piṅgalajyān
Instrumentalpiṅgalajyena piṅgalajyābhyām piṅgalajyaiḥ piṅgalajyebhiḥ
Dativepiṅgalajyāya piṅgalajyābhyām piṅgalajyebhyaḥ
Ablativepiṅgalajyāt piṅgalajyābhyām piṅgalajyebhyaḥ
Genitivepiṅgalajyasya piṅgalajyayoḥ piṅgalajyānām
Locativepiṅgalajye piṅgalajyayoḥ piṅgalajyeṣu

Compound piṅgalajya -

Adverb -piṅgalajyam -piṅgalajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria