सुबन्तावली ?पिङ्गलज्य

Roma

पुमान्एकद्विबहु
प्रथमापिङ्गलज्यः पिङ्गलज्यौ पिङ्गलज्याः
सम्बोधनम्पिङ्गलज्य पिङ्गलज्यौ पिङ्गलज्याः
द्वितीयापिङ्गलज्यम् पिङ्गलज्यौ पिङ्गलज्यान्
तृतीयापिङ्गलज्येन पिङ्गलज्याभ्याम् पिङ्गलज्यैः पिङ्गलज्येभिः
चतुर्थीपिङ्गलज्याय पिङ्गलज्याभ्याम् पिङ्गलज्येभ्यः
पञ्चमीपिङ्गलज्यात् पिङ्गलज्याभ्याम् पिङ्गलज्येभ्यः
षष्ठीपिङ्गलज्यस्य पिङ्गलज्ययोः पिङ्गलज्यानाम्
सप्तमीपिङ्गलज्ये पिङ्गलज्ययोः पिङ्गलज्येषु

समास पिङ्गलज्य

अव्यय ॰पिङ्गलज्यम् ॰पिङ्गलज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria