Declension table of piṅgala

Deva

NeuterSingularDualPlural
Nominativepiṅgalam piṅgale piṅgalāni
Vocativepiṅgala piṅgale piṅgalāni
Accusativepiṅgalam piṅgale piṅgalāni
Instrumentalpiṅgalena piṅgalābhyām piṅgalaiḥ
Dativepiṅgalāya piṅgalābhyām piṅgalebhyaḥ
Ablativepiṅgalāt piṅgalābhyām piṅgalebhyaḥ
Genitivepiṅgalasya piṅgalayoḥ piṅgalānām
Locativepiṅgale piṅgalayoḥ piṅgaleṣu

Compound piṅgala -

Adverb -piṅgalam -piṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria