Declension table of piṅgala

Deva

MasculineSingularDualPlural
Nominativepiṅgalaḥ piṅgalau piṅgalāḥ
Vocativepiṅgala piṅgalau piṅgalāḥ
Accusativepiṅgalam piṅgalau piṅgalān
Instrumentalpiṅgalena piṅgalābhyām piṅgalaiḥ piṅgalebhiḥ
Dativepiṅgalāya piṅgalābhyām piṅgalebhyaḥ
Ablativepiṅgalāt piṅgalābhyām piṅgalebhyaḥ
Genitivepiṅgalasya piṅgalayoḥ piṅgalānām
Locativepiṅgale piṅgalayoḥ piṅgaleṣu

Compound piṅgala -

Adverb -piṅgalam -piṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria